Declension table of ?anibhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeanibhṛṣṭam anibhṛṣṭe anibhṛṣṭāni
Vocativeanibhṛṣṭa anibhṛṣṭe anibhṛṣṭāni
Accusativeanibhṛṣṭam anibhṛṣṭe anibhṛṣṭāni
Instrumentalanibhṛṣṭena anibhṛṣṭābhyām anibhṛṣṭaiḥ
Dativeanibhṛṣṭāya anibhṛṣṭābhyām anibhṛṣṭebhyaḥ
Ablativeanibhṛṣṭāt anibhṛṣṭābhyām anibhṛṣṭebhyaḥ
Genitiveanibhṛṣṭasya anibhṛṣṭayoḥ anibhṛṣṭānām
Locativeanibhṛṣṭe anibhṛṣṭayoḥ anibhṛṣṭeṣu

Compound anibhṛṣṭa -

Adverb -anibhṛṣṭam -anibhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria