Declension table of ?anibandhanā

Deva

FeminineSingularDualPlural
Nominativeanibandhanā anibandhane anibandhanāḥ
Vocativeanibandhane anibandhane anibandhanāḥ
Accusativeanibandhanām anibandhane anibandhanāḥ
Instrumentalanibandhanayā anibandhanābhyām anibandhanābhiḥ
Dativeanibandhanāyai anibandhanābhyām anibandhanābhyaḥ
Ablativeanibandhanāyāḥ anibandhanābhyām anibandhanābhyaḥ
Genitiveanibandhanāyāḥ anibandhanayoḥ anibandhanānām
Locativeanibandhanāyām anibandhanayoḥ anibandhanāsu

Adverb -anibandhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria