Declension table of ?anibandhana

Deva

MasculineSingularDualPlural
Nominativeanibandhanaḥ anibandhanau anibandhanāḥ
Vocativeanibandhana anibandhanau anibandhanāḥ
Accusativeanibandhanam anibandhanau anibandhanān
Instrumentalanibandhanena anibandhanābhyām anibandhanaiḥ anibandhanebhiḥ
Dativeanibandhanāya anibandhanābhyām anibandhanebhyaḥ
Ablativeanibandhanāt anibandhanābhyām anibandhanebhyaḥ
Genitiveanibandhanasya anibandhanayoḥ anibandhanānām
Locativeanibandhane anibandhanayoḥ anibandhaneṣu

Compound anibandhana -

Adverb -anibandhanam -anibandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria