Declension table of ?anibaddhapralāpin

Deva

MasculineSingularDualPlural
Nominativeanibaddhapralāpī anibaddhapralāpinau anibaddhapralāpinaḥ
Vocativeanibaddhapralāpin anibaddhapralāpinau anibaddhapralāpinaḥ
Accusativeanibaddhapralāpinam anibaddhapralāpinau anibaddhapralāpinaḥ
Instrumentalanibaddhapralāpinā anibaddhapralāpibhyām anibaddhapralāpibhiḥ
Dativeanibaddhapralāpine anibaddhapralāpibhyām anibaddhapralāpibhyaḥ
Ablativeanibaddhapralāpinaḥ anibaddhapralāpibhyām anibaddhapralāpibhyaḥ
Genitiveanibaddhapralāpinaḥ anibaddhapralāpinoḥ anibaddhapralāpinām
Locativeanibaddhapralāpini anibaddhapralāpinoḥ anibaddhapralāpiṣu

Compound anibaddhapralāpi -

Adverb -anibaddhapralāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria