Declension table of ?anibaddha

Deva

MasculineSingularDualPlural
Nominativeanibaddhaḥ anibaddhau anibaddhāḥ
Vocativeanibaddha anibaddhau anibaddhāḥ
Accusativeanibaddham anibaddhau anibaddhān
Instrumentalanibaddhena anibaddhābhyām anibaddhaiḥ anibaddhebhiḥ
Dativeanibaddhāya anibaddhābhyām anibaddhebhyaḥ
Ablativeanibaddhāt anibaddhābhyām anibaddhebhyaḥ
Genitiveanibaddhasya anibaddhayoḥ anibaddhānām
Locativeanibaddhe anibaddhayoḥ anibaddheṣu

Compound anibaddha -

Adverb -anibaddham -anibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria