Declension table of ?anibādha

Deva

NeuterSingularDualPlural
Nominativeanibādham anibādhe anibādhāni
Vocativeanibādha anibādhe anibādhāni
Accusativeanibādham anibādhe anibādhāni
Instrumentalanibādhena anibādhābhyām anibādhaiḥ
Dativeanibādhāya anibādhābhyām anibādhebhyaḥ
Ablativeanibādhāt anibādhābhyām anibādhebhyaḥ
Genitiveanibādhasya anibādhayoḥ anibādhānām
Locativeanibādhe anibādhayoḥ anibādheṣu

Compound anibādha -

Adverb -anibādham -anibādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria