Declension table of ?aniṣudhanvā

Deva

FeminineSingularDualPlural
Nominativeaniṣudhanvā aniṣudhanve aniṣudhanvāḥ
Vocativeaniṣudhanve aniṣudhanve aniṣudhanvāḥ
Accusativeaniṣudhanvām aniṣudhanve aniṣudhanvāḥ
Instrumentalaniṣudhanvayā aniṣudhanvābhyām aniṣudhanvābhiḥ
Dativeaniṣudhanvāyai aniṣudhanvābhyām aniṣudhanvābhyaḥ
Ablativeaniṣudhanvāyāḥ aniṣudhanvābhyām aniṣudhanvābhyaḥ
Genitiveaniṣudhanvāyāḥ aniṣudhanvayoḥ aniṣudhanvānām
Locativeaniṣudhanvāyām aniṣudhanvayoḥ aniṣudhanvāsu

Adverb -aniṣudhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria