Declension table of ?aniṣpannatva

Deva

NeuterSingularDualPlural
Nominativeaniṣpannatvam aniṣpannatve aniṣpannatvāni
Vocativeaniṣpannatva aniṣpannatve aniṣpannatvāni
Accusativeaniṣpannatvam aniṣpannatve aniṣpannatvāni
Instrumentalaniṣpannatvena aniṣpannatvābhyām aniṣpannatvaiḥ
Dativeaniṣpannatvāya aniṣpannatvābhyām aniṣpannatvebhyaḥ
Ablativeaniṣpannatvāt aniṣpannatvābhyām aniṣpannatvebhyaḥ
Genitiveaniṣpannatvasya aniṣpannatvayoḥ aniṣpannatvānām
Locativeaniṣpannatve aniṣpannatvayoḥ aniṣpannatveṣu

Compound aniṣpannatva -

Adverb -aniṣpannatvam -aniṣpannatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria