Declension table of ?aniṣpanna

Deva

NeuterSingularDualPlural
Nominativeaniṣpannam aniṣpanne aniṣpannāni
Vocativeaniṣpanna aniṣpanne aniṣpannāni
Accusativeaniṣpannam aniṣpanne aniṣpannāni
Instrumentalaniṣpannena aniṣpannābhyām aniṣpannaiḥ
Dativeaniṣpannāya aniṣpannābhyām aniṣpannebhyaḥ
Ablativeaniṣpannāt aniṣpannābhyām aniṣpannebhyaḥ
Genitiveaniṣpannasya aniṣpannayoḥ aniṣpannānām
Locativeaniṣpanne aniṣpannayoḥ aniṣpanneṣu

Compound aniṣpanna -

Adverb -aniṣpannam -aniṣpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria