Declension table of ?aniṣkṛta

Deva

NeuterSingularDualPlural
Nominativeaniṣkṛtam aniṣkṛte aniṣkṛtāni
Vocativeaniṣkṛta aniṣkṛte aniṣkṛtāni
Accusativeaniṣkṛtam aniṣkṛte aniṣkṛtāni
Instrumentalaniṣkṛtena aniṣkṛtābhyām aniṣkṛtaiḥ
Dativeaniṣkṛtāya aniṣkṛtābhyām aniṣkṛtebhyaḥ
Ablativeaniṣkṛtāt aniṣkṛtābhyām aniṣkṛtebhyaḥ
Genitiveaniṣkṛtasya aniṣkṛtayoḥ aniṣkṛtānām
Locativeaniṣkṛte aniṣkṛtayoḥ aniṣkṛteṣu

Compound aniṣkṛta -

Adverb -aniṣkṛtam -aniṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria