Declension table of ?aniṣkṛta

Deva

MasculineSingularDualPlural
Nominativeaniṣkṛtaḥ aniṣkṛtau aniṣkṛtāḥ
Vocativeaniṣkṛta aniṣkṛtau aniṣkṛtāḥ
Accusativeaniṣkṛtam aniṣkṛtau aniṣkṛtān
Instrumentalaniṣkṛtena aniṣkṛtābhyām aniṣkṛtaiḥ aniṣkṛtebhiḥ
Dativeaniṣkṛtāya aniṣkṛtābhyām aniṣkṛtebhyaḥ
Ablativeaniṣkṛtāt aniṣkṛtābhyām aniṣkṛtebhyaḥ
Genitiveaniṣkṛtasya aniṣkṛtayoḥ aniṣkṛtānām
Locativeaniṣkṛte aniṣkṛtayoḥ aniṣkṛteṣu

Compound aniṣkṛta -

Adverb -aniṣkṛtam -aniṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria