Declension table of ?aniṣiddhā

Deva

FeminineSingularDualPlural
Nominativeaniṣiddhā aniṣiddhe aniṣiddhāḥ
Vocativeaniṣiddhe aniṣiddhe aniṣiddhāḥ
Accusativeaniṣiddhām aniṣiddhe aniṣiddhāḥ
Instrumentalaniṣiddhayā aniṣiddhābhyām aniṣiddhābhiḥ
Dativeaniṣiddhāyai aniṣiddhābhyām aniṣiddhābhyaḥ
Ablativeaniṣiddhāyāḥ aniṣiddhābhyām aniṣiddhābhyaḥ
Genitiveaniṣiddhāyāḥ aniṣiddhayoḥ aniṣiddhānām
Locativeaniṣiddhāyām aniṣiddhayoḥ aniṣiddhāsu

Adverb -aniṣiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria