Declension table of ?aniṣiddha

Deva

NeuterSingularDualPlural
Nominativeaniṣiddham aniṣiddhe aniṣiddhāni
Vocativeaniṣiddha aniṣiddhe aniṣiddhāni
Accusativeaniṣiddham aniṣiddhe aniṣiddhāni
Instrumentalaniṣiddhena aniṣiddhābhyām aniṣiddhaiḥ
Dativeaniṣiddhāya aniṣiddhābhyām aniṣiddhebhyaḥ
Ablativeaniṣiddhāt aniṣiddhābhyām aniṣiddhebhyaḥ
Genitiveaniṣiddhasya aniṣiddhayoḥ aniṣiddhānām
Locativeaniṣiddhe aniṣiddhayoḥ aniṣiddheṣu

Compound aniṣiddha -

Adverb -aniṣiddham -aniṣiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria