Declension table of ?aniṣavya

Deva

NeuterSingularDualPlural
Nominativeaniṣavyam aniṣavye aniṣavyāṇi
Vocativeaniṣavya aniṣavye aniṣavyāṇi
Accusativeaniṣavyam aniṣavye aniṣavyāṇi
Instrumentalaniṣavyeṇa aniṣavyābhyām aniṣavyaiḥ
Dativeaniṣavyāya aniṣavyābhyām aniṣavyebhyaḥ
Ablativeaniṣavyāt aniṣavyābhyām aniṣavyebhyaḥ
Genitiveaniṣavyasya aniṣavyayoḥ aniṣavyāṇām
Locativeaniṣavye aniṣavyayoḥ aniṣavyeṣu

Compound aniṣavya -

Adverb -aniṣavyam -aniṣavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria