Declension table of ?aniṣavya

Deva

MasculineSingularDualPlural
Nominativeaniṣavyaḥ aniṣavyau aniṣavyāḥ
Vocativeaniṣavya aniṣavyau aniṣavyāḥ
Accusativeaniṣavyam aniṣavyau aniṣavyān
Instrumentalaniṣavyeṇa aniṣavyābhyām aniṣavyaiḥ aniṣavyebhiḥ
Dativeaniṣavyāya aniṣavyābhyām aniṣavyebhyaḥ
Ablativeaniṣavyāt aniṣavyābhyām aniṣavyebhyaḥ
Genitiveaniṣavyasya aniṣavyayoḥ aniṣavyāṇām
Locativeaniṣavye aniṣavyayoḥ aniṣavyeṣu

Compound aniṣavya -

Adverb -aniṣavyam -aniṣavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria