Declension table of ?aniṣaṅgā

Deva

FeminineSingularDualPlural
Nominativeaniṣaṅgā aniṣaṅge aniṣaṅgāḥ
Vocativeaniṣaṅge aniṣaṅge aniṣaṅgāḥ
Accusativeaniṣaṅgām aniṣaṅge aniṣaṅgāḥ
Instrumentalaniṣaṅgayā aniṣaṅgābhyām aniṣaṅgābhiḥ
Dativeaniṣaṅgāyai aniṣaṅgābhyām aniṣaṅgābhyaḥ
Ablativeaniṣaṅgāyāḥ aniṣaṅgābhyām aniṣaṅgābhyaḥ
Genitiveaniṣaṅgāyāḥ aniṣaṅgayoḥ aniṣaṅgāṇām
Locativeaniṣaṅgāyām aniṣaṅgayoḥ aniṣaṅgāsu

Adverb -aniṣaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria