Declension table of ?aniṣaṅga

Deva

NeuterSingularDualPlural
Nominativeaniṣaṅgam aniṣaṅge aniṣaṅgāṇi
Vocativeaniṣaṅga aniṣaṅge aniṣaṅgāṇi
Accusativeaniṣaṅgam aniṣaṅge aniṣaṅgāṇi
Instrumentalaniṣaṅgeṇa aniṣaṅgābhyām aniṣaṅgaiḥ
Dativeaniṣaṅgāya aniṣaṅgābhyām aniṣaṅgebhyaḥ
Ablativeaniṣaṅgāt aniṣaṅgābhyām aniṣaṅgebhyaḥ
Genitiveaniṣaṅgasya aniṣaṅgayoḥ aniṣaṅgāṇām
Locativeaniṣaṅge aniṣaṅgayoḥ aniṣaṅgeṣu

Compound aniṣaṅga -

Adverb -aniṣaṅgam -aniṣaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria