Declension table of ?aniṣṭotprekṣaṇa

Deva

NeuterSingularDualPlural
Nominativeaniṣṭotprekṣaṇam aniṣṭotprekṣaṇe aniṣṭotprekṣaṇāni
Vocativeaniṣṭotprekṣaṇa aniṣṭotprekṣaṇe aniṣṭotprekṣaṇāni
Accusativeaniṣṭotprekṣaṇam aniṣṭotprekṣaṇe aniṣṭotprekṣaṇāni
Instrumentalaniṣṭotprekṣaṇena aniṣṭotprekṣaṇābhyām aniṣṭotprekṣaṇaiḥ
Dativeaniṣṭotprekṣaṇāya aniṣṭotprekṣaṇābhyām aniṣṭotprekṣaṇebhyaḥ
Ablativeaniṣṭotprekṣaṇāt aniṣṭotprekṣaṇābhyām aniṣṭotprekṣaṇebhyaḥ
Genitiveaniṣṭotprekṣaṇasya aniṣṭotprekṣaṇayoḥ aniṣṭotprekṣaṇānām
Locativeaniṣṭotprekṣaṇe aniṣṭotprekṣaṇayoḥ aniṣṭotprekṣaṇeṣu

Compound aniṣṭotprekṣaṇa -

Adverb -aniṣṭotprekṣaṇam -aniṣṭotprekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria