Declension table of ?aniṣṭayajña

Deva

NeuterSingularDualPlural
Nominativeaniṣṭayajñam aniṣṭayajñe aniṣṭayajñāni
Vocativeaniṣṭayajña aniṣṭayajñe aniṣṭayajñāni
Accusativeaniṣṭayajñam aniṣṭayajñe aniṣṭayajñāni
Instrumentalaniṣṭayajñena aniṣṭayajñābhyām aniṣṭayajñaiḥ
Dativeaniṣṭayajñāya aniṣṭayajñābhyām aniṣṭayajñebhyaḥ
Ablativeaniṣṭayajñāt aniṣṭayajñābhyām aniṣṭayajñebhyaḥ
Genitiveaniṣṭayajñasya aniṣṭayajñayoḥ aniṣṭayajñānām
Locativeaniṣṭayajñe aniṣṭayajñayoḥ aniṣṭayajñeṣu

Compound aniṣṭayajña -

Adverb -aniṣṭayajñam -aniṣṭayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria