Declension table of ?aniṣṭasūcaka

Deva

NeuterSingularDualPlural
Nominativeaniṣṭasūcakam aniṣṭasūcake aniṣṭasūcakāni
Vocativeaniṣṭasūcaka aniṣṭasūcake aniṣṭasūcakāni
Accusativeaniṣṭasūcakam aniṣṭasūcake aniṣṭasūcakāni
Instrumentalaniṣṭasūcakena aniṣṭasūcakābhyām aniṣṭasūcakaiḥ
Dativeaniṣṭasūcakāya aniṣṭasūcakābhyām aniṣṭasūcakebhyaḥ
Ablativeaniṣṭasūcakāt aniṣṭasūcakābhyām aniṣṭasūcakebhyaḥ
Genitiveaniṣṭasūcakasya aniṣṭasūcakayoḥ aniṣṭasūcakānām
Locativeaniṣṭasūcake aniṣṭasūcakayoḥ aniṣṭasūcakeṣu

Compound aniṣṭasūcaka -

Adverb -aniṣṭasūcakam -aniṣṭasūcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria