Declension table of ?aniṣṭasūcaka

Deva

MasculineSingularDualPlural
Nominativeaniṣṭasūcakaḥ aniṣṭasūcakau aniṣṭasūcakāḥ
Vocativeaniṣṭasūcaka aniṣṭasūcakau aniṣṭasūcakāḥ
Accusativeaniṣṭasūcakam aniṣṭasūcakau aniṣṭasūcakān
Instrumentalaniṣṭasūcakena aniṣṭasūcakābhyām aniṣṭasūcakaiḥ aniṣṭasūcakebhiḥ
Dativeaniṣṭasūcakāya aniṣṭasūcakābhyām aniṣṭasūcakebhyaḥ
Ablativeaniṣṭasūcakāt aniṣṭasūcakābhyām aniṣṭasūcakebhyaḥ
Genitiveaniṣṭasūcakasya aniṣṭasūcakayoḥ aniṣṭasūcakānām
Locativeaniṣṭasūcake aniṣṭasūcakayoḥ aniṣṭasūcakeṣu

Compound aniṣṭasūcaka -

Adverb -aniṣṭasūcakam -aniṣṭasūcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria