Declension table of ?aniṣṭaduṣṭadhī_ā

Deva

FeminineSingularDualPlural
Nominativeaniṣṭaduṣṭadhī_ā aniṣṭaduṣṭadhī_e aniṣṭaduṣṭadhī_āḥ
Vocativeaniṣṭaduṣṭadhī_e aniṣṭaduṣṭadhī_e aniṣṭaduṣṭadhī_āḥ
Accusativeaniṣṭaduṣṭadhī_ām aniṣṭaduṣṭadhī_e aniṣṭaduṣṭadhī_āḥ
Instrumentalaniṣṭaduṣṭadhī_ayā aniṣṭaduṣṭadhī_ābhyām aniṣṭaduṣṭadhī_ābhiḥ
Dativeaniṣṭaduṣṭadhī_āyai aniṣṭaduṣṭadhī_ābhyām aniṣṭaduṣṭadhī_ābhyaḥ
Ablativeaniṣṭaduṣṭadhī_āyāḥ aniṣṭaduṣṭadhī_ābhyām aniṣṭaduṣṭadhī_ābhyaḥ
Genitiveaniṣṭaduṣṭadhī_āyāḥ aniṣṭaduṣṭadhī_ayoḥ aniṣṭaduṣṭadhī_ānām
Locativeaniṣṭaduṣṭadhī_āyām aniṣṭaduṣṭadhī_ayoḥ aniṣṭaduṣṭadhī_āsu

Adverb -aniṣṭaduṣṭadhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria