Declension table of ?aniṣṭaduṣṭadhī

Deva

NeuterSingularDualPlural
Nominativeaniṣṭaduṣṭadhi aniṣṭaduṣṭadhinī aniṣṭaduṣṭadhīni
Vocativeaniṣṭaduṣṭadhi aniṣṭaduṣṭadhinī aniṣṭaduṣṭadhīni
Accusativeaniṣṭaduṣṭadhi aniṣṭaduṣṭadhinī aniṣṭaduṣṭadhīni
Instrumentalaniṣṭaduṣṭadhinā aniṣṭaduṣṭadhibhyām aniṣṭaduṣṭadhibhiḥ
Dativeaniṣṭaduṣṭadhine aniṣṭaduṣṭadhibhyām aniṣṭaduṣṭadhibhyaḥ
Ablativeaniṣṭaduṣṭadhinaḥ aniṣṭaduṣṭadhibhyām aniṣṭaduṣṭadhibhyaḥ
Genitiveaniṣṭaduṣṭadhinaḥ aniṣṭaduṣṭadhinoḥ aniṣṭaduṣṭadhīnām
Locativeaniṣṭaduṣṭadhini aniṣṭaduṣṭadhinoḥ aniṣṭaduṣṭadhiṣu

Compound aniṣṭaduṣṭadhi -

Adverb -aniṣṭaduṣṭadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria