Declension table of ?aniṣṭāpādana

Deva

NeuterSingularDualPlural
Nominativeaniṣṭāpādanam aniṣṭāpādane aniṣṭāpādanāni
Vocativeaniṣṭāpādana aniṣṭāpādane aniṣṭāpādanāni
Accusativeaniṣṭāpādanam aniṣṭāpādane aniṣṭāpādanāni
Instrumentalaniṣṭāpādanena aniṣṭāpādanābhyām aniṣṭāpādanaiḥ
Dativeaniṣṭāpādanāya aniṣṭāpādanābhyām aniṣṭāpādanebhyaḥ
Ablativeaniṣṭāpādanāt aniṣṭāpādanābhyām aniṣṭāpādanebhyaḥ
Genitiveaniṣṭāpādanasya aniṣṭāpādanayoḥ aniṣṭāpādanānām
Locativeaniṣṭāpādane aniṣṭāpādanayoḥ aniṣṭāpādaneṣu

Compound aniṣṭāpādana -

Adverb -aniṣṭāpādanam -aniṣṭāpādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria