Declension table of aniṣṭa

Deva

NeuterSingularDualPlural
Nominativeaniṣṭam aniṣṭe aniṣṭāni
Vocativeaniṣṭa aniṣṭe aniṣṭāni
Accusativeaniṣṭam aniṣṭe aniṣṭāni
Instrumentalaniṣṭena aniṣṭābhyām aniṣṭaiḥ
Dativeaniṣṭāya aniṣṭābhyām aniṣṭebhyaḥ
Ablativeaniṣṭāt aniṣṭābhyām aniṣṭebhyaḥ
Genitiveaniṣṭasya aniṣṭayoḥ aniṣṭānām
Locativeaniṣṭe aniṣṭayoḥ aniṣṭeṣu

Compound aniṣṭa -

Adverb -aniṣṭam -aniṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria