Declension table of ?aniṣṭṛta

Deva

MasculineSingularDualPlural
Nominativeaniṣṭṛtaḥ aniṣṭṛtau aniṣṭṛtāḥ
Vocativeaniṣṭṛta aniṣṭṛtau aniṣṭṛtāḥ
Accusativeaniṣṭṛtam aniṣṭṛtau aniṣṭṛtān
Instrumentalaniṣṭṛtena aniṣṭṛtābhyām aniṣṭṛtaiḥ aniṣṭṛtebhiḥ
Dativeaniṣṭṛtāya aniṣṭṛtābhyām aniṣṭṛtebhyaḥ
Ablativeaniṣṭṛtāt aniṣṭṛtābhyām aniṣṭṛtebhyaḥ
Genitiveaniṣṭṛtasya aniṣṭṛtayoḥ aniṣṭṛtānām
Locativeaniṣṭṛte aniṣṭṛtayoḥ aniṣṭṛteṣu

Compound aniṣṭṛta -

Adverb -aniṣṭṛtam -aniṣṭṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria