Declension table of ?aniṣṇāta

Deva

MasculineSingularDualPlural
Nominativeaniṣṇātaḥ aniṣṇātau aniṣṇātāḥ
Vocativeaniṣṇāta aniṣṇātau aniṣṇātāḥ
Accusativeaniṣṇātam aniṣṇātau aniṣṇātān
Instrumentalaniṣṇātena aniṣṇātābhyām aniṣṇātaiḥ aniṣṇātebhiḥ
Dativeaniṣṇātāya aniṣṇātābhyām aniṣṇātebhyaḥ
Ablativeaniṣṇātāt aniṣṇātābhyām aniṣṇātebhyaḥ
Genitiveaniṣṇātasya aniṣṇātayoḥ aniṣṇātānām
Locativeaniṣṇāte aniṣṇātayoḥ aniṣṇāteṣu

Compound aniṣṇāta -

Adverb -aniṣṇātam -aniṣṇātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria