Declension table of ?aniḥśasta

Deva

MasculineSingularDualPlural
Nominativeaniḥśastaḥ aniḥśastau aniḥśastāḥ
Vocativeaniḥśasta aniḥśastau aniḥśastāḥ
Accusativeaniḥśastam aniḥśastau aniḥśastān
Instrumentalaniḥśastena aniḥśastābhyām aniḥśastaiḥ aniḥśastebhiḥ
Dativeaniḥśastāya aniḥśastābhyām aniḥśastebhyaḥ
Ablativeaniḥśastāt aniḥśastābhyām aniḥśastebhyaḥ
Genitiveaniḥśastasya aniḥśastayoḥ aniḥśastānām
Locativeaniḥśaste aniḥśastayoḥ aniḥśasteṣu

Compound aniḥśasta -

Adverb -aniḥśastam -aniḥśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria