Declension table of ?aniḥṣṭubdha

Deva

MasculineSingularDualPlural
Nominativeaniḥṣṭubdhaḥ aniḥṣṭubdhau aniḥṣṭubdhāḥ
Vocativeaniḥṣṭubdha aniḥṣṭubdhau aniḥṣṭubdhāḥ
Accusativeaniḥṣṭubdham aniḥṣṭubdhau aniḥṣṭubdhān
Instrumentalaniḥṣṭubdhena aniḥṣṭubdhābhyām aniḥṣṭubdhaiḥ aniḥṣṭubdhebhiḥ
Dativeaniḥṣṭubdhāya aniḥṣṭubdhābhyām aniḥṣṭubdhebhyaḥ
Ablativeaniḥṣṭubdhāt aniḥṣṭubdhābhyām aniḥṣṭubdhebhyaḥ
Genitiveaniḥṣṭubdhasya aniḥṣṭubdhayoḥ aniḥṣṭubdhānām
Locativeaniḥṣṭubdhe aniḥṣṭubdhayoḥ aniḥṣṭubdheṣu

Compound aniḥṣṭubdha -

Adverb -aniḥṣṭubdham -aniḥṣṭubdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria