Declension table of ?anevaṃvidvasā

Deva

FeminineSingularDualPlural
Nominativeanevaṃvidvasā anevaṃvidvase anevaṃvidvasāḥ
Vocativeanevaṃvidvase anevaṃvidvase anevaṃvidvasāḥ
Accusativeanevaṃvidvasām anevaṃvidvase anevaṃvidvasāḥ
Instrumentalanevaṃvidvasayā anevaṃvidvasābhyām anevaṃvidvasābhiḥ
Dativeanevaṃvidvasāyai anevaṃvidvasābhyām anevaṃvidvasābhyaḥ
Ablativeanevaṃvidvasāyāḥ anevaṃvidvasābhyām anevaṃvidvasābhyaḥ
Genitiveanevaṃvidvasāyāḥ anevaṃvidvasayoḥ anevaṃvidvasānām
Locativeanevaṃvidvasāyām anevaṃvidvasayoḥ anevaṃvidvasāsu

Adverb -anevaṃvidvasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria