Declension table of ?anevaṃvidvas

Deva

NeuterSingularDualPlural
Nominativeanevaṃvidvat anevaṃviduṣī anevaṃvidvāṃsi
Vocativeanevaṃvidvat anevaṃviduṣī anevaṃvidvāṃsi
Accusativeanevaṃvidvat anevaṃviduṣī anevaṃvidvāṃsi
Instrumentalanevaṃviduṣā anevaṃvidvadbhyām anevaṃvidvadbhiḥ
Dativeanevaṃviduṣe anevaṃvidvadbhyām anevaṃvidvadbhyaḥ
Ablativeanevaṃviduṣaḥ anevaṃvidvadbhyām anevaṃvidvadbhyaḥ
Genitiveanevaṃviduṣaḥ anevaṃviduṣoḥ anevaṃviduṣām
Locativeanevaṃviduṣi anevaṃviduṣoḥ anevaṃvidvatsu

Compound anevaṃvidvat -

Adverb -anevaṃvidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria