Declension table of ?anevaṃvid

Deva

NeuterSingularDualPlural
Nominativeanevaṃvit anevaṃvidī anevaṃvindi
Vocativeanevaṃvit anevaṃvidī anevaṃvindi
Accusativeanevaṃvit anevaṃvidī anevaṃvindi
Instrumentalanevaṃvidā anevaṃvidbhyām anevaṃvidbhiḥ
Dativeanevaṃvide anevaṃvidbhyām anevaṃvidbhyaḥ
Ablativeanevaṃvidaḥ anevaṃvidbhyām anevaṃvidbhyaḥ
Genitiveanevaṃvidaḥ anevaṃvidoḥ anevaṃvidām
Locativeanevaṃvidi anevaṃvidoḥ anevaṃvitsu

Compound anevaṃvit -

Adverb -anevaṃvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria