Declension table of ?anevaṃvid

Deva

MasculineSingularDualPlural
Nominativeanevaṃvit anevaṃvidau anevaṃvidaḥ
Vocativeanevaṃvit anevaṃvidau anevaṃvidaḥ
Accusativeanevaṃvidam anevaṃvidau anevaṃvidaḥ
Instrumentalanevaṃvidā anevaṃvidbhyām anevaṃvidbhiḥ
Dativeanevaṃvide anevaṃvidbhyām anevaṃvidbhyaḥ
Ablativeanevaṃvidaḥ anevaṃvidbhyām anevaṃvidbhyaḥ
Genitiveanevaṃvidaḥ anevaṃvidoḥ anevaṃvidām
Locativeanevaṃvidi anevaṃvidoḥ anevaṃvitsu

Compound anevaṃvit -

Adverb -anevaṃvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria