Declension table of ?anekīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeanekīkaraṇam anekīkaraṇe anekīkaraṇāni
Vocativeanekīkaraṇa anekīkaraṇe anekīkaraṇāni
Accusativeanekīkaraṇam anekīkaraṇe anekīkaraṇāni
Instrumentalanekīkaraṇena anekīkaraṇābhyām anekīkaraṇaiḥ
Dativeanekīkaraṇāya anekīkaraṇābhyām anekīkaraṇebhyaḥ
Ablativeanekīkaraṇāt anekīkaraṇābhyām anekīkaraṇebhyaḥ
Genitiveanekīkaraṇasya anekīkaraṇayoḥ anekīkaraṇānām
Locativeanekīkaraṇe anekīkaraṇayoḥ anekīkaraṇeṣu

Compound anekīkaraṇa -

Adverb -anekīkaraṇam -anekīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria