Declension table of ?anekavidha

Deva

MasculineSingularDualPlural
Nominativeanekavidhaḥ anekavidhau anekavidhāḥ
Vocativeanekavidha anekavidhau anekavidhāḥ
Accusativeanekavidham anekavidhau anekavidhān
Instrumentalanekavidhena anekavidhābhyām anekavidhaiḥ anekavidhebhiḥ
Dativeanekavidhāya anekavidhābhyām anekavidhebhyaḥ
Ablativeanekavidhāt anekavidhābhyām anekavidhebhyaḥ
Genitiveanekavidhasya anekavidhayoḥ anekavidhānām
Locativeanekavidhe anekavidhayoḥ anekavidheṣu

Compound anekavidha -

Adverb -anekavidham -anekavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria