Declension table of ?anekavārṣikā

Deva

FeminineSingularDualPlural
Nominativeanekavārṣikā anekavārṣike anekavārṣikāḥ
Vocativeanekavārṣike anekavārṣike anekavārṣikāḥ
Accusativeanekavārṣikām anekavārṣike anekavārṣikāḥ
Instrumentalanekavārṣikayā anekavārṣikābhyām anekavārṣikābhiḥ
Dativeanekavārṣikāyai anekavārṣikābhyām anekavārṣikābhyaḥ
Ablativeanekavārṣikāyāḥ anekavārṣikābhyām anekavārṣikābhyaḥ
Genitiveanekavārṣikāyāḥ anekavārṣikayoḥ anekavārṣikāṇām
Locativeanekavārṣikāyām anekavārṣikayoḥ anekavārṣikāsu

Adverb -anekavārṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria