Declension table of ?anekavārṣika

Deva

NeuterSingularDualPlural
Nominativeanekavārṣikam anekavārṣike anekavārṣikāṇi
Vocativeanekavārṣika anekavārṣike anekavārṣikāṇi
Accusativeanekavārṣikam anekavārṣike anekavārṣikāṇi
Instrumentalanekavārṣikeṇa anekavārṣikābhyām anekavārṣikaiḥ
Dativeanekavārṣikāya anekavārṣikābhyām anekavārṣikebhyaḥ
Ablativeanekavārṣikāt anekavārṣikābhyām anekavārṣikebhyaḥ
Genitiveanekavārṣikasya anekavārṣikayoḥ anekavārṣikāṇām
Locativeanekavārṣike anekavārṣikayoḥ anekavārṣikeṣu

Compound anekavārṣika -

Adverb -anekavārṣikam -anekavārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria