Declension table of ?anekavārṣika

Deva

MasculineSingularDualPlural
Nominativeanekavārṣikaḥ anekavārṣikau anekavārṣikāḥ
Vocativeanekavārṣika anekavārṣikau anekavārṣikāḥ
Accusativeanekavārṣikam anekavārṣikau anekavārṣikān
Instrumentalanekavārṣikeṇa anekavārṣikābhyām anekavārṣikaiḥ anekavārṣikebhiḥ
Dativeanekavārṣikāya anekavārṣikābhyām anekavārṣikebhyaḥ
Ablativeanekavārṣikāt anekavārṣikābhyām anekavārṣikebhyaḥ
Genitiveanekavārṣikasya anekavārṣikayoḥ anekavārṣikāṇām
Locativeanekavārṣike anekavārṣikayoḥ anekavārṣikeṣu

Compound anekavārṣika -

Adverb -anekavārṣikam -anekavārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria