Declension table of ?anekasaṃsthānā

Deva

FeminineSingularDualPlural
Nominativeanekasaṃsthānā anekasaṃsthāne anekasaṃsthānāḥ
Vocativeanekasaṃsthāne anekasaṃsthāne anekasaṃsthānāḥ
Accusativeanekasaṃsthānām anekasaṃsthāne anekasaṃsthānāḥ
Instrumentalanekasaṃsthānayā anekasaṃsthānābhyām anekasaṃsthānābhiḥ
Dativeanekasaṃsthānāyai anekasaṃsthānābhyām anekasaṃsthānābhyaḥ
Ablativeanekasaṃsthānāyāḥ anekasaṃsthānābhyām anekasaṃsthānābhyaḥ
Genitiveanekasaṃsthānāyāḥ anekasaṃsthānayoḥ anekasaṃsthānānām
Locativeanekasaṃsthānāyām anekasaṃsthānayoḥ anekasaṃsthānāsu

Adverb -anekasaṃsthānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria