Declension table of ?anekasaṃsthāna

Deva

NeuterSingularDualPlural
Nominativeanekasaṃsthānam anekasaṃsthāne anekasaṃsthānāni
Vocativeanekasaṃsthāna anekasaṃsthāne anekasaṃsthānāni
Accusativeanekasaṃsthānam anekasaṃsthāne anekasaṃsthānāni
Instrumentalanekasaṃsthānena anekasaṃsthānābhyām anekasaṃsthānaiḥ
Dativeanekasaṃsthānāya anekasaṃsthānābhyām anekasaṃsthānebhyaḥ
Ablativeanekasaṃsthānāt anekasaṃsthānābhyām anekasaṃsthānebhyaḥ
Genitiveanekasaṃsthānasya anekasaṃsthānayoḥ anekasaṃsthānānām
Locativeanekasaṃsthāne anekasaṃsthānayoḥ anekasaṃsthāneṣu

Compound anekasaṃsthāna -

Adverb -anekasaṃsthānam -anekasaṃsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria