Declension table of ?anekasaṃsthāna

Deva

MasculineSingularDualPlural
Nominativeanekasaṃsthānaḥ anekasaṃsthānau anekasaṃsthānāḥ
Vocativeanekasaṃsthāna anekasaṃsthānau anekasaṃsthānāḥ
Accusativeanekasaṃsthānam anekasaṃsthānau anekasaṃsthānān
Instrumentalanekasaṃsthānena anekasaṃsthānābhyām anekasaṃsthānaiḥ anekasaṃsthānebhiḥ
Dativeanekasaṃsthānāya anekasaṃsthānābhyām anekasaṃsthānebhyaḥ
Ablativeanekasaṃsthānāt anekasaṃsthānābhyām anekasaṃsthānebhyaḥ
Genitiveanekasaṃsthānasya anekasaṃsthānayoḥ anekasaṃsthānānām
Locativeanekasaṃsthāne anekasaṃsthānayoḥ anekasaṃsthāneṣu

Compound anekasaṃsthāna -

Adverb -anekasaṃsthānam -anekasaṃsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria