Declension table of ?anekacittamantra

Deva

MasculineSingularDualPlural
Nominativeanekacittamantraḥ anekacittamantrau anekacittamantrāḥ
Vocativeanekacittamantra anekacittamantrau anekacittamantrāḥ
Accusativeanekacittamantram anekacittamantrau anekacittamantrān
Instrumentalanekacittamantreṇa anekacittamantrābhyām anekacittamantraiḥ anekacittamantrebhiḥ
Dativeanekacittamantrāya anekacittamantrābhyām anekacittamantrebhyaḥ
Ablativeanekacittamantrāt anekacittamantrābhyām anekacittamantrebhyaḥ
Genitiveanekacittamantrasya anekacittamantrayoḥ anekacittamantrāṇām
Locativeanekacittamantre anekacittamantrayoḥ anekacittamantreṣu

Compound anekacittamantra -

Adverb -anekacittamantram -anekacittamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria