Declension table of ?anekabhārya

Deva

NeuterSingularDualPlural
Nominativeanekabhāryam anekabhārye anekabhāryāṇi
Vocativeanekabhārya anekabhārye anekabhāryāṇi
Accusativeanekabhāryam anekabhārye anekabhāryāṇi
Instrumentalanekabhāryeṇa anekabhāryābhyām anekabhāryaiḥ
Dativeanekabhāryāya anekabhāryābhyām anekabhāryebhyaḥ
Ablativeanekabhāryāt anekabhāryābhyām anekabhāryebhyaḥ
Genitiveanekabhāryasya anekabhāryayoḥ anekabhāryāṇām
Locativeanekabhārye anekabhāryayoḥ anekabhāryeṣu

Compound anekabhārya -

Adverb -anekabhāryam -anekabhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria