Declension table of ?anekāśrita

Deva

NeuterSingularDualPlural
Nominativeanekāśritam anekāśrite anekāśritāni
Vocativeanekāśrita anekāśrite anekāśritāni
Accusativeanekāśritam anekāśrite anekāśritāni
Instrumentalanekāśritena anekāśritābhyām anekāśritaiḥ
Dativeanekāśritāya anekāśritābhyām anekāśritebhyaḥ
Ablativeanekāśritāt anekāśritābhyām anekāśritebhyaḥ
Genitiveanekāśritasya anekāśritayoḥ anekāśritānām
Locativeanekāśrite anekāśritayoḥ anekāśriteṣu

Compound anekāśrita -

Adverb -anekāśritam -anekāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria