Declension table of ?anekāśraya

Deva

NeuterSingularDualPlural
Nominativeanekāśrayam anekāśraye anekāśrayāṇi
Vocativeanekāśraya anekāśraye anekāśrayāṇi
Accusativeanekāśrayam anekāśraye anekāśrayāṇi
Instrumentalanekāśrayeṇa anekāśrayābhyām anekāśrayaiḥ
Dativeanekāśrayāya anekāśrayābhyām anekāśrayebhyaḥ
Ablativeanekāśrayāt anekāśrayābhyām anekāśrayebhyaḥ
Genitiveanekāśrayasya anekāśrayayoḥ anekāśrayāṇām
Locativeanekāśraye anekāśrayayoḥ anekāśrayeṣu

Compound anekāśraya -

Adverb -anekāśrayam -anekāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria