Declension table of ?anekātmavādinī

Deva

FeminineSingularDualPlural
Nominativeanekātmavādinī anekātmavādinyau anekātmavādinyaḥ
Vocativeanekātmavādini anekātmavādinyau anekātmavādinyaḥ
Accusativeanekātmavādinīm anekātmavādinyau anekātmavādinīḥ
Instrumentalanekātmavādinyā anekātmavādinībhyām anekātmavādinībhiḥ
Dativeanekātmavādinyai anekātmavādinībhyām anekātmavādinībhyaḥ
Ablativeanekātmavādinyāḥ anekātmavādinībhyām anekātmavādinībhyaḥ
Genitiveanekātmavādinyāḥ anekātmavādinyoḥ anekātmavādinīnām
Locativeanekātmavādinyām anekātmavādinyoḥ anekātmavādinīṣu

Compound anekātmavādini - anekātmavādinī -

Adverb -anekātmavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria