Declension table of ?anekātmavādin

Deva

MasculineSingularDualPlural
Nominativeanekātmavādī anekātmavādinau anekātmavādinaḥ
Vocativeanekātmavādin anekātmavādinau anekātmavādinaḥ
Accusativeanekātmavādinam anekātmavādinau anekātmavādinaḥ
Instrumentalanekātmavādinā anekātmavādibhyām anekātmavādibhiḥ
Dativeanekātmavādine anekātmavādibhyām anekātmavādibhyaḥ
Ablativeanekātmavādinaḥ anekātmavādibhyām anekātmavādibhyaḥ
Genitiveanekātmavādinaḥ anekātmavādinoḥ anekātmavādinām
Locativeanekātmavādini anekātmavādinoḥ anekātmavādiṣu

Compound anekātmavādi -

Adverb -anekātmavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria