Declension table of anekārthasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeanekārthasaṅgrahaḥ anekārthasaṅgrahau anekārthasaṅgrahāḥ
Vocativeanekārthasaṅgraha anekārthasaṅgrahau anekārthasaṅgrahāḥ
Accusativeanekārthasaṅgraham anekārthasaṅgrahau anekārthasaṅgrahān
Instrumentalanekārthasaṅgraheṇa anekārthasaṅgrahābhyām anekārthasaṅgrahaiḥ anekārthasaṅgrahebhiḥ
Dativeanekārthasaṅgrahāya anekārthasaṅgrahābhyām anekārthasaṅgrahebhyaḥ
Ablativeanekārthasaṅgrahāt anekārthasaṅgrahābhyām anekārthasaṅgrahebhyaḥ
Genitiveanekārthasaṅgrahasya anekārthasaṅgrahayoḥ anekārthasaṅgrahāṇām
Locativeanekārthasaṅgrahe anekārthasaṅgrahayoḥ anekārthasaṅgraheṣu

Compound anekārthasaṅgraha -

Adverb -anekārthasaṅgraham -anekārthasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria