Declension table of ?anekāntatva

Deva

NeuterSingularDualPlural
Nominativeanekāntatvam anekāntatve anekāntatvāni
Vocativeanekāntatva anekāntatve anekāntatvāni
Accusativeanekāntatvam anekāntatve anekāntatvāni
Instrumentalanekāntatvena anekāntatvābhyām anekāntatvaiḥ
Dativeanekāntatvāya anekāntatvābhyām anekāntatvebhyaḥ
Ablativeanekāntatvāt anekāntatvābhyām anekāntatvebhyaḥ
Genitiveanekāntatvasya anekāntatvayoḥ anekāntatvānām
Locativeanekāntatve anekāntatvayoḥ anekāntatveṣu

Compound anekāntatva -

Adverb -anekāntatvam -anekāntatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria