Declension table of anekānta

Deva

NeuterSingularDualPlural
Nominativeanekāntam anekānte anekāntāni
Vocativeanekānta anekānte anekāntāni
Accusativeanekāntam anekānte anekāntāni
Instrumentalanekāntena anekāntābhyām anekāntaiḥ
Dativeanekāntāya anekāntābhyām anekāntebhyaḥ
Ablativeanekāntāt anekāntābhyām anekāntebhyaḥ
Genitiveanekāntasya anekāntayoḥ anekāntānām
Locativeanekānte anekāntayoḥ anekānteṣu

Compound anekānta -

Adverb -anekāntam -anekāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria